Shiva Manasa Puja
शिवमानसपूजा
Meditative mental worship of Shiva offering symbolic mental offerings.
Deity: Shiva
Composer: Adi Shankaracharya
Main Verses
Click on each verse number to view the Sanskrit text, transliteration, and its meaning.
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥
Transliteration
Ratnaih Kalpitam-Aasanam Hima-Jalaih Snaanam Ca Divya-Ambaram Naanaa-Ratna-Vibhuussitam Mrga-Madaa-Moda-Angkitam Candanam | Jaatii-Campaka-Bilva-Patra-Racitam Pusspam Ca Dhuupam Tathaa Diipam Deva Dayaa-Nidhe Pashupate Hrt-Kalpitam Grhyataam ||1||
Meaning: O Lord, Ocean of Mercy, Pashupati! Please accept this mentally conceived offering: a seat made of gems, a bath with cool waters, divine robes adorned with various jewels, sandalwood paste mixed with fragrant musk, flowers composed of Jati, Champaka, and Bilva leaves, incense, and a lamp.