Sacred Mantras
Connect with the divine through the power of sacred sound vibrations dedicated to Mahadeva.
Karacharana Kritam (Prayer for Forgiveness)
करचरण कृतं वाक्कायजं
A prayer for forgiveness for all wrongdoings, whether intentional or unintentional.
Dhyana (Meditation) Mantra
Puranic
करचरण कृतं वाक्कायजं कर्मजं वा ।
श्रवणनयनजं वा मानसं वापराधं ।
विहितमविहितं वा सर्वमेतत्क्षमस्व ।
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥
श्रवणनयनजं वा मानसं वापराधं ।
विहितमविहितं वा सर्वमेतत्क्षमस्व ।
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥
Karpura Gauram Karunavataram
कर्पूरगौरं करुणावतारं
An invocation praising Shiva's auspicious attributes, often recited during Aarti.
Mangalacharana (Auspicious Beginning)
Puranic
कर्पूरगौरं करुणावतारं
संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥
संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥
Mahamrityunjaya Mantra
महामृत्युंजय मंत्र
For protection from untimely death, for health, and for spiritual liberation.
Moksha & Healing Mantra
Vedic
ॐ त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑॑त् ।।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑॑त् ।।
Shiva Gayatri Mantra
शिव गायत्री मंत्र
To invoke Lord Rudra (Shiva) for higher intellect and illumination of the mind.
Vedic Praise
Vedic
ॐ तत्पुरुषाय विद्महे
महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
Om Namah Shivaya (Panchakshara Mantra)
ॐ नमः शिवाय
The foundational mantra of Shaivism, used for devotion, meditation, and invoking Shiva's grace.
Beej (Seed) Mantra
Vedic
ॐ नमः शिवाय
Shivopasana Mantra
शिवोपासना मंत्र
A short invocation praising Shiva as the all-pervading Supreme Being.
Upasana (Worship) Mantra
Vedic
ॐ नमः शिवाय शान्ताय कारणत्रय हेतवे।
निवेद्यमि चत्मानं गतिस्त्वं परमेश्वरः॥
निवेद्यमि चत्मानं गतिस्त्वं परमेश्वरः॥